Declension table of ?bhutopasṛṣṭa

Deva

MasculineSingularDualPlural
Nominativebhutopasṛṣṭaḥ bhutopasṛṣṭau bhutopasṛṣṭāḥ
Vocativebhutopasṛṣṭa bhutopasṛṣṭau bhutopasṛṣṭāḥ
Accusativebhutopasṛṣṭam bhutopasṛṣṭau bhutopasṛṣṭān
Instrumentalbhutopasṛṣṭena bhutopasṛṣṭābhyām bhutopasṛṣṭaiḥ bhutopasṛṣṭebhiḥ
Dativebhutopasṛṣṭāya bhutopasṛṣṭābhyām bhutopasṛṣṭebhyaḥ
Ablativebhutopasṛṣṭāt bhutopasṛṣṭābhyām bhutopasṛṣṭebhyaḥ
Genitivebhutopasṛṣṭasya bhutopasṛṣṭayoḥ bhutopasṛṣṭānām
Locativebhutopasṛṣṭe bhutopasṛṣṭayoḥ bhutopasṛṣṭeṣu

Compound bhutopasṛṣṭa -

Adverb -bhutopasṛṣṭam -bhutopasṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria