Declension table of ?bhusukha

Deva

MasculineSingularDualPlural
Nominativebhusukhaḥ bhusukhau bhusukhāḥ
Vocativebhusukha bhusukhau bhusukhāḥ
Accusativebhusukham bhusukhau bhusukhān
Instrumentalbhusukhena bhusukhābhyām bhusukhaiḥ bhusukhebhiḥ
Dativebhusukhāya bhusukhābhyām bhusukhebhyaḥ
Ablativebhusukhāt bhusukhābhyām bhusukhebhyaḥ
Genitivebhusukhasya bhusukhayoḥ bhusukhānām
Locativebhusukhe bhusukhayoḥ bhusukheṣu

Compound bhusukha -

Adverb -bhusukham -bhusukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria