Declension table of ?bhuriṣah

Deva

MasculineSingularDualPlural
Nominativebhuriṣaṭ bhuriṣahau bhuriṣahaḥ
Vocativebhuriṣaṭ bhuriṣahau bhuriṣahaḥ
Accusativebhuriṣaham bhuriṣahau bhuriṣahaḥ
Instrumentalbhuriṣahā bhuriṣaḍbhyām bhuriṣaḍbhiḥ
Dativebhuriṣahe bhuriṣaḍbhyām bhuriṣaḍbhyaḥ
Ablativebhuriṣahaḥ bhuriṣaḍbhyām bhuriṣaḍbhyaḥ
Genitivebhuriṣahaḥ bhuriṣahoḥ bhuriṣahām
Locativebhuriṣahi bhuriṣahoḥ bhuriṣaṭsu

Compound bhuriṣaṭ -

Adverb -bhuriṣaṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria