Declension table of ?bhuktvāsuhita

Deva

NeuterSingularDualPlural
Nominativebhuktvāsuhitam bhuktvāsuhite bhuktvāsuhitāni
Vocativebhuktvāsuhita bhuktvāsuhite bhuktvāsuhitāni
Accusativebhuktvāsuhitam bhuktvāsuhite bhuktvāsuhitāni
Instrumentalbhuktvāsuhitena bhuktvāsuhitābhyām bhuktvāsuhitaiḥ
Dativebhuktvāsuhitāya bhuktvāsuhitābhyām bhuktvāsuhitebhyaḥ
Ablativebhuktvāsuhitāt bhuktvāsuhitābhyām bhuktvāsuhitebhyaḥ
Genitivebhuktvāsuhitasya bhuktvāsuhitayoḥ bhuktvāsuhitānām
Locativebhuktvāsuhite bhuktvāsuhitayoḥ bhuktvāsuhiteṣu

Compound bhuktvāsuhita -

Adverb -bhuktvāsuhitam -bhuktvāsuhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria