Declension table of ?bhuktivarjita

Deva

NeuterSingularDualPlural
Nominativebhuktivarjitam bhuktivarjite bhuktivarjitāni
Vocativebhuktivarjita bhuktivarjite bhuktivarjitāni
Accusativebhuktivarjitam bhuktivarjite bhuktivarjitāni
Instrumentalbhuktivarjitena bhuktivarjitābhyām bhuktivarjitaiḥ
Dativebhuktivarjitāya bhuktivarjitābhyām bhuktivarjitebhyaḥ
Ablativebhuktivarjitāt bhuktivarjitābhyām bhuktivarjitebhyaḥ
Genitivebhuktivarjitasya bhuktivarjitayoḥ bhuktivarjitānām
Locativebhuktivarjite bhuktivarjitayoḥ bhuktivarjiteṣu

Compound bhuktivarjita -

Adverb -bhuktivarjitam -bhuktivarjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria