Declension table of ?bhuktisaptaśatī

Deva

FeminineSingularDualPlural
Nominativebhuktisaptaśatī bhuktisaptaśatyau bhuktisaptaśatyaḥ
Vocativebhuktisaptaśati bhuktisaptaśatyau bhuktisaptaśatyaḥ
Accusativebhuktisaptaśatīm bhuktisaptaśatyau bhuktisaptaśatīḥ
Instrumentalbhuktisaptaśatyā bhuktisaptaśatībhyām bhuktisaptaśatībhiḥ
Dativebhuktisaptaśatyai bhuktisaptaśatībhyām bhuktisaptaśatībhyaḥ
Ablativebhuktisaptaśatyāḥ bhuktisaptaśatībhyām bhuktisaptaśatībhyaḥ
Genitivebhuktisaptaśatyāḥ bhuktisaptaśatyoḥ bhuktisaptaśatīnām
Locativebhuktisaptaśatyām bhuktisaptaśatyoḥ bhuktisaptaśatīṣu

Compound bhuktisaptaśati - bhuktisaptaśatī -

Adverb -bhuktisaptaśati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria