Declension table of ?bhuktiprakaraṇa

Deva

NeuterSingularDualPlural
Nominativebhuktiprakaraṇam bhuktiprakaraṇe bhuktiprakaraṇāni
Vocativebhuktiprakaraṇa bhuktiprakaraṇe bhuktiprakaraṇāni
Accusativebhuktiprakaraṇam bhuktiprakaraṇe bhuktiprakaraṇāni
Instrumentalbhuktiprakaraṇena bhuktiprakaraṇābhyām bhuktiprakaraṇaiḥ
Dativebhuktiprakaraṇāya bhuktiprakaraṇābhyām bhuktiprakaraṇebhyaḥ
Ablativebhuktiprakaraṇāt bhuktiprakaraṇābhyām bhuktiprakaraṇebhyaḥ
Genitivebhuktiprakaraṇasya bhuktiprakaraṇayoḥ bhuktiprakaraṇānām
Locativebhuktiprakaraṇe bhuktiprakaraṇayoḥ bhuktiprakaraṇeṣu

Compound bhuktiprakaraṇa -

Adverb -bhuktiprakaraṇam -bhuktiprakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria