Declension table of ?bhuktimatī

Deva

FeminineSingularDualPlural
Nominativebhuktimatī bhuktimatyau bhuktimatyaḥ
Vocativebhuktimati bhuktimatyau bhuktimatyaḥ
Accusativebhuktimatīm bhuktimatyau bhuktimatīḥ
Instrumentalbhuktimatyā bhuktimatībhyām bhuktimatībhiḥ
Dativebhuktimatyai bhuktimatībhyām bhuktimatībhyaḥ
Ablativebhuktimatyāḥ bhuktimatībhyām bhuktimatībhyaḥ
Genitivebhuktimatyāḥ bhuktimatyoḥ bhuktimatīnām
Locativebhuktimatyām bhuktimatyoḥ bhuktimatīṣu

Compound bhuktimati - bhuktimatī -

Adverb -bhuktimati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria