Declension table of ?bhuktavibhukta

Deva

NeuterSingularDualPlural
Nominativebhuktavibhuktam bhuktavibhukte bhuktavibhuktāni
Vocativebhuktavibhukta bhuktavibhukte bhuktavibhuktāni
Accusativebhuktavibhuktam bhuktavibhukte bhuktavibhuktāni
Instrumentalbhuktavibhuktena bhuktavibhuktābhyām bhuktavibhuktaiḥ
Dativebhuktavibhuktāya bhuktavibhuktābhyām bhuktavibhuktebhyaḥ
Ablativebhuktavibhuktāt bhuktavibhuktābhyām bhuktavibhuktebhyaḥ
Genitivebhuktavibhuktasya bhuktavibhuktayoḥ bhuktavibhuktānām
Locativebhuktavibhukte bhuktavibhuktayoḥ bhuktavibhukteṣu

Compound bhuktavibhukta -

Adverb -bhuktavibhuktam -bhuktavibhuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria