Declension table of ?bhuktavṛddhi

Deva

FeminineSingularDualPlural
Nominativebhuktavṛddhiḥ bhuktavṛddhī bhuktavṛddhayaḥ
Vocativebhuktavṛddhe bhuktavṛddhī bhuktavṛddhayaḥ
Accusativebhuktavṛddhim bhuktavṛddhī bhuktavṛddhīḥ
Instrumentalbhuktavṛddhyā bhuktavṛddhibhyām bhuktavṛddhibhiḥ
Dativebhuktavṛddhyai bhuktavṛddhaye bhuktavṛddhibhyām bhuktavṛddhibhyaḥ
Ablativebhuktavṛddhyāḥ bhuktavṛddheḥ bhuktavṛddhibhyām bhuktavṛddhibhyaḥ
Genitivebhuktavṛddhyāḥ bhuktavṛddheḥ bhuktavṛddhyoḥ bhuktavṛddhīnām
Locativebhuktavṛddhyām bhuktavṛddhau bhuktavṛddhyoḥ bhuktavṛddhiṣu

Compound bhuktavṛddhi -

Adverb -bhuktavṛddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria