Declension table of ?bhuktapīta

Deva

NeuterSingularDualPlural
Nominativebhuktapītam bhuktapīte bhuktapītāni
Vocativebhuktapīta bhuktapīte bhuktapītāni
Accusativebhuktapītam bhuktapīte bhuktapītāni
Instrumentalbhuktapītena bhuktapītābhyām bhuktapītaiḥ
Dativebhuktapītāya bhuktapītābhyām bhuktapītebhyaḥ
Ablativebhuktapītāt bhuktapītābhyām bhuktapītebhyaḥ
Genitivebhuktapītasya bhuktapītayoḥ bhuktapītānām
Locativebhuktapīte bhuktapītayoḥ bhuktapīteṣu

Compound bhuktapīta -

Adverb -bhuktapītam -bhuktapītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria