Declension table of ?bhuktapīta

Deva

MasculineSingularDualPlural
Nominativebhuktapītaḥ bhuktapītau bhuktapītāḥ
Vocativebhuktapīta bhuktapītau bhuktapītāḥ
Accusativebhuktapītam bhuktapītau bhuktapītān
Instrumentalbhuktapītena bhuktapītābhyām bhuktapītaiḥ bhuktapītebhiḥ
Dativebhuktapītāya bhuktapītābhyām bhuktapītebhyaḥ
Ablativebhuktapītāt bhuktapītābhyām bhuktapītebhyaḥ
Genitivebhuktapītasya bhuktapītayoḥ bhuktapītānām
Locativebhuktapīte bhuktapītayoḥ bhuktapīteṣu

Compound bhuktapīta -

Adverb -bhuktapītam -bhuktapītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria