Declension table of ?bhuktabhogya

Deva

MasculineSingularDualPlural
Nominativebhuktabhogyaḥ bhuktabhogyau bhuktabhogyāḥ
Vocativebhuktabhogya bhuktabhogyau bhuktabhogyāḥ
Accusativebhuktabhogyam bhuktabhogyau bhuktabhogyān
Instrumentalbhuktabhogyena bhuktabhogyābhyām bhuktabhogyaiḥ bhuktabhogyebhiḥ
Dativebhuktabhogyāya bhuktabhogyābhyām bhuktabhogyebhyaḥ
Ablativebhuktabhogyāt bhuktabhogyābhyām bhuktabhogyebhyaḥ
Genitivebhuktabhogyasya bhuktabhogyayoḥ bhuktabhogyānām
Locativebhuktabhogye bhuktabhogyayoḥ bhuktabhogyeṣu

Compound bhuktabhogya -

Adverb -bhuktabhogyam -bhuktabhogyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria