Declension table of ?bhuktabhogā

Deva

FeminineSingularDualPlural
Nominativebhuktabhogā bhuktabhoge bhuktabhogāḥ
Vocativebhuktabhoge bhuktabhoge bhuktabhogāḥ
Accusativebhuktabhogām bhuktabhoge bhuktabhogāḥ
Instrumentalbhuktabhogayā bhuktabhogābhyām bhuktabhogābhiḥ
Dativebhuktabhogāyai bhuktabhogābhyām bhuktabhogābhyaḥ
Ablativebhuktabhogāyāḥ bhuktabhogābhyām bhuktabhogābhyaḥ
Genitivebhuktabhogāyāḥ bhuktabhogayoḥ bhuktabhogānām
Locativebhuktabhogāyām bhuktabhogayoḥ bhuktabhogāsu

Adverb -bhuktabhogam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria