Declension table of ?bhuktabhoga

Deva

MasculineSingularDualPlural
Nominativebhuktabhogaḥ bhuktabhogau bhuktabhogāḥ
Vocativebhuktabhoga bhuktabhogau bhuktabhogāḥ
Accusativebhuktabhogam bhuktabhogau bhuktabhogān
Instrumentalbhuktabhogena bhuktabhogābhyām bhuktabhogaiḥ bhuktabhogebhiḥ
Dativebhuktabhogāya bhuktabhogābhyām bhuktabhogebhyaḥ
Ablativebhuktabhogāt bhuktabhogābhyām bhuktabhogebhyaḥ
Genitivebhuktabhogasya bhuktabhogayoḥ bhuktabhogānām
Locativebhuktabhoge bhuktabhogayoḥ bhuktabhogeṣu

Compound bhuktabhoga -

Adverb -bhuktabhogam -bhuktabhogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria