Declension table of ?bhuktāsava

Deva

MasculineSingularDualPlural
Nominativebhuktāsavaḥ bhuktāsavau bhuktāsavāḥ
Vocativebhuktāsava bhuktāsavau bhuktāsavāḥ
Accusativebhuktāsavam bhuktāsavau bhuktāsavān
Instrumentalbhuktāsavena bhuktāsavābhyām bhuktāsavaiḥ bhuktāsavebhiḥ
Dativebhuktāsavāya bhuktāsavābhyām bhuktāsavebhyaḥ
Ablativebhuktāsavāt bhuktāsavābhyām bhuktāsavebhyaḥ
Genitivebhuktāsavasya bhuktāsavayoḥ bhuktāsavānām
Locativebhuktāsave bhuktāsavayoḥ bhuktāsaveṣu

Compound bhuktāsava -

Adverb -bhuktāsavam -bhuktāsavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria