Declension table of bhukta

Deva

NeuterSingularDualPlural
Nominativebhuktam bhukte bhuktāni
Vocativebhukta bhukte bhuktāni
Accusativebhuktam bhukte bhuktāni
Instrumentalbhuktena bhuktābhyām bhuktaiḥ
Dativebhuktāya bhuktābhyām bhuktebhyaḥ
Ablativebhuktāt bhuktābhyām bhuktebhyaḥ
Genitivebhuktasya bhuktayoḥ bhuktānām
Locativebhukte bhuktayoḥ bhukteṣu

Compound bhukta -

Adverb -bhuktam -bhuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria