Declension table of ?bhujman

Deva

NeuterSingularDualPlural
Nominativebhujma bhujmanī bhujmāni
Vocativebhujman bhujma bhujmanī bhujmāni
Accusativebhujma bhujmanī bhujmāni
Instrumentalbhujmanā bhujmabhyām bhujmabhiḥ
Dativebhujmane bhujmabhyām bhujmabhyaḥ
Ablativebhujmanaḥ bhujmabhyām bhujmabhyaḥ
Genitivebhujmanaḥ bhujmanoḥ bhujmanām
Locativebhujmani bhujmanoḥ bhujmasu

Compound bhujma -

Adverb -bhujma -bhujmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria