Declension table of bhujiṣya

Deva

NeuterSingularDualPlural
Nominativebhujiṣyam bhujiṣye bhujiṣyāṇi
Vocativebhujiṣya bhujiṣye bhujiṣyāṇi
Accusativebhujiṣyam bhujiṣye bhujiṣyāṇi
Instrumentalbhujiṣyeṇa bhujiṣyābhyām bhujiṣyaiḥ
Dativebhujiṣyāya bhujiṣyābhyām bhujiṣyebhyaḥ
Ablativebhujiṣyāt bhujiṣyābhyām bhujiṣyebhyaḥ
Genitivebhujiṣyasya bhujiṣyayoḥ bhujiṣyāṇām
Locativebhujiṣye bhujiṣyayoḥ bhujiṣyeṣu

Compound bhujiṣya -

Adverb -bhujiṣyam -bhujiṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria