Declension table of ?bhujayaṣṭi

Deva

FeminineSingularDualPlural
Nominativebhujayaṣṭiḥ bhujayaṣṭī bhujayaṣṭayaḥ
Vocativebhujayaṣṭe bhujayaṣṭī bhujayaṣṭayaḥ
Accusativebhujayaṣṭim bhujayaṣṭī bhujayaṣṭīḥ
Instrumentalbhujayaṣṭyā bhujayaṣṭibhyām bhujayaṣṭibhiḥ
Dativebhujayaṣṭyai bhujayaṣṭaye bhujayaṣṭibhyām bhujayaṣṭibhyaḥ
Ablativebhujayaṣṭyāḥ bhujayaṣṭeḥ bhujayaṣṭibhyām bhujayaṣṭibhyaḥ
Genitivebhujayaṣṭyāḥ bhujayaṣṭeḥ bhujayaṣṭyoḥ bhujayaṣṭīnām
Locativebhujayaṣṭyām bhujayaṣṭau bhujayaṣṭyoḥ bhujayaṣṭiṣu

Compound bhujayaṣṭi -

Adverb -bhujayaṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria