Declension table of ?bhujasūtra

Deva

NeuterSingularDualPlural
Nominativebhujasūtram bhujasūtre bhujasūtrāṇi
Vocativebhujasūtra bhujasūtre bhujasūtrāṇi
Accusativebhujasūtram bhujasūtre bhujasūtrāṇi
Instrumentalbhujasūtreṇa bhujasūtrābhyām bhujasūtraiḥ
Dativebhujasūtrāya bhujasūtrābhyām bhujasūtrebhyaḥ
Ablativebhujasūtrāt bhujasūtrābhyām bhujasūtrebhyaḥ
Genitivebhujasūtrasya bhujasūtrayoḥ bhujasūtrāṇām
Locativebhujasūtre bhujasūtrayoḥ bhujasūtreṣu

Compound bhujasūtra -

Adverb -bhujasūtram -bhujasūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria