Declension table of ?bhujaphala

Deva

NeuterSingularDualPlural
Nominativebhujaphalam bhujaphale bhujaphalāni
Vocativebhujaphala bhujaphale bhujaphalāni
Accusativebhujaphalam bhujaphale bhujaphalāni
Instrumentalbhujaphalena bhujaphalābhyām bhujaphalaiḥ
Dativebhujaphalāya bhujaphalābhyām bhujaphalebhyaḥ
Ablativebhujaphalāt bhujaphalābhyām bhujaphalebhyaḥ
Genitivebhujaphalasya bhujaphalayoḥ bhujaphalānām
Locativebhujaphale bhujaphalayoḥ bhujaphaleṣu

Compound bhujaphala -

Adverb -bhujaphalam -bhujaphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria