Declension table of ?bhujamūla

Deva

NeuterSingularDualPlural
Nominativebhujamūlam bhujamūle bhujamūlāni
Vocativebhujamūla bhujamūle bhujamūlāni
Accusativebhujamūlam bhujamūle bhujamūlāni
Instrumentalbhujamūlena bhujamūlābhyām bhujamūlaiḥ
Dativebhujamūlāya bhujamūlābhyām bhujamūlebhyaḥ
Ablativebhujamūlāt bhujamūlābhyām bhujamūlebhyaḥ
Genitivebhujamūlasya bhujamūlayoḥ bhujamūlānām
Locativebhujamūle bhujamūlayoḥ bhujamūleṣu

Compound bhujamūla -

Adverb -bhujamūlam -bhujamūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria