Declension table of ?bhujageśvara

Deva

MasculineSingularDualPlural
Nominativebhujageśvaraḥ bhujageśvarau bhujageśvarāḥ
Vocativebhujageśvara bhujageśvarau bhujageśvarāḥ
Accusativebhujageśvaram bhujageśvarau bhujageśvarān
Instrumentalbhujageśvareṇa bhujageśvarābhyām bhujageśvaraiḥ bhujageśvarebhiḥ
Dativebhujageśvarāya bhujageśvarābhyām bhujageśvarebhyaḥ
Ablativebhujageśvarāt bhujageśvarābhyām bhujageśvarebhyaḥ
Genitivebhujageśvarasya bhujageśvarayoḥ bhujageśvarāṇām
Locativebhujageśvare bhujageśvarayoḥ bhujageśvareṣu

Compound bhujageśvara -

Adverb -bhujageśvaram -bhujageśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria