Declension table of ?bhujagaśiśusṛta

Deva

NeuterSingularDualPlural
Nominativebhujagaśiśusṛtam bhujagaśiśusṛte bhujagaśiśusṛtāni
Vocativebhujagaśiśusṛta bhujagaśiśusṛte bhujagaśiśusṛtāni
Accusativebhujagaśiśusṛtam bhujagaśiśusṛte bhujagaśiśusṛtāni
Instrumentalbhujagaśiśusṛtena bhujagaśiśusṛtābhyām bhujagaśiśusṛtaiḥ
Dativebhujagaśiśusṛtāya bhujagaśiśusṛtābhyām bhujagaśiśusṛtebhyaḥ
Ablativebhujagaśiśusṛtāt bhujagaśiśusṛtābhyām bhujagaśiśusṛtebhyaḥ
Genitivebhujagaśiśusṛtasya bhujagaśiśusṛtayoḥ bhujagaśiśusṛtānām
Locativebhujagaśiśusṛte bhujagaśiśusṛtayoḥ bhujagaśiśusṛteṣu

Compound bhujagaśiśusṛta -

Adverb -bhujagaśiśusṛtam -bhujagaśiśusṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria