Declension table of ?bhujagatva

Deva

NeuterSingularDualPlural
Nominativebhujagatvam bhujagatve bhujagatvāni
Vocativebhujagatva bhujagatve bhujagatvāni
Accusativebhujagatvam bhujagatve bhujagatvāni
Instrumentalbhujagatvena bhujagatvābhyām bhujagatvaiḥ
Dativebhujagatvāya bhujagatvābhyām bhujagatvebhyaḥ
Ablativebhujagatvāt bhujagatvābhyām bhujagatvebhyaḥ
Genitivebhujagatvasya bhujagatvayoḥ bhujagatvānām
Locativebhujagatve bhujagatvayoḥ bhujagatveṣu

Compound bhujagatva -

Adverb -bhujagatvam -bhujagatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria