Declension table of bhujagarāja

Deva

MasculineSingularDualPlural
Nominativebhujagarājaḥ bhujagarājau bhujagarājāḥ
Vocativebhujagarāja bhujagarājau bhujagarājāḥ
Accusativebhujagarājam bhujagarājau bhujagarājān
Instrumentalbhujagarājena bhujagarājābhyām bhujagarājaiḥ
Dativebhujagarājāya bhujagarājābhyām bhujagarājebhyaḥ
Ablativebhujagarājāt bhujagarājābhyām bhujagarājebhyaḥ
Genitivebhujagarājasya bhujagarājayoḥ bhujagarājānām
Locativebhujagarāje bhujagarājayoḥ bhujagarājeṣu

Compound bhujagarāja -

Adverb -bhujagarājam -bhujagarājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria