Declension table of ?bhujagātmajā

Deva

FeminineSingularDualPlural
Nominativebhujagātmajā bhujagātmaje bhujagātmajāḥ
Vocativebhujagātmaje bhujagātmaje bhujagātmajāḥ
Accusativebhujagātmajām bhujagātmaje bhujagātmajāḥ
Instrumentalbhujagātmajayā bhujagātmajābhyām bhujagātmajābhiḥ
Dativebhujagātmajāyai bhujagātmajābhyām bhujagātmajābhyaḥ
Ablativebhujagātmajāyāḥ bhujagātmajābhyām bhujagātmajābhyaḥ
Genitivebhujagātmajāyāḥ bhujagātmajayoḥ bhujagātmajānām
Locativebhujagātmajāyām bhujagātmajayoḥ bhujagātmajāsu

Adverb -bhujagātmajam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria