Declension table of ?bhujagāri

Deva

MasculineSingularDualPlural
Nominativebhujagāriḥ bhujagārī bhujagārayaḥ
Vocativebhujagāre bhujagārī bhujagārayaḥ
Accusativebhujagārim bhujagārī bhujagārīn
Instrumentalbhujagāriṇā bhujagāribhyām bhujagāribhiḥ
Dativebhujagāraye bhujagāribhyām bhujagāribhyaḥ
Ablativebhujagāreḥ bhujagāribhyām bhujagāribhyaḥ
Genitivebhujagāreḥ bhujagāryoḥ bhujagārīṇām
Locativebhujagārau bhujagāryoḥ bhujagāriṣu

Compound bhujagāri -

Adverb -bhujagāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria