Declension table of ?bhujagāhvaya

Deva

NeuterSingularDualPlural
Nominativebhujagāhvayam bhujagāhvaye bhujagāhvayāni
Vocativebhujagāhvaya bhujagāhvaye bhujagāhvayāni
Accusativebhujagāhvayam bhujagāhvaye bhujagāhvayāni
Instrumentalbhujagāhvayena bhujagāhvayābhyām bhujagāhvayaiḥ
Dativebhujagāhvayāya bhujagāhvayābhyām bhujagāhvayebhyaḥ
Ablativebhujagāhvayāt bhujagāhvayābhyām bhujagāhvayebhyaḥ
Genitivebhujagāhvayasya bhujagāhvayayoḥ bhujagāhvayānām
Locativebhujagāhvaye bhujagāhvayayoḥ bhujagāhvayeṣu

Compound bhujagāhvaya -

Adverb -bhujagāhvayam -bhujagāhvayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria