Declension table of ?bhujāntarāla

Deva

NeuterSingularDualPlural
Nominativebhujāntarālam bhujāntarāle bhujāntarālāni
Vocativebhujāntarāla bhujāntarāle bhujāntarālāni
Accusativebhujāntarālam bhujāntarāle bhujāntarālāni
Instrumentalbhujāntarālena bhujāntarālābhyām bhujāntarālaiḥ
Dativebhujāntarālāya bhujāntarālābhyām bhujāntarālebhyaḥ
Ablativebhujāntarālāt bhujāntarālābhyām bhujāntarālebhyaḥ
Genitivebhujāntarālasya bhujāntarālayoḥ bhujāntarālānām
Locativebhujāntarāle bhujāntarālayoḥ bhujāntarāleṣu

Compound bhujāntarāla -

Adverb -bhujāntarālam -bhujāntarālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria