Declension table of ?bhujālatā

Deva

FeminineSingularDualPlural
Nominativebhujālatā bhujālate bhujālatāḥ
Vocativebhujālate bhujālate bhujālatāḥ
Accusativebhujālatām bhujālate bhujālatāḥ
Instrumentalbhujālatayā bhujālatābhyām bhujālatābhiḥ
Dativebhujālatāyai bhujālatābhyām bhujālatābhyaḥ
Ablativebhujālatāyāḥ bhujālatābhyām bhujālatābhyaḥ
Genitivebhujālatāyāḥ bhujālatayoḥ bhujālatānām
Locativebhujālatāyām bhujālatayoḥ bhujālatāsu

Adverb -bhujālatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria