Declension table of ?bhujākaṇṭa

Deva

MasculineSingularDualPlural
Nominativebhujākaṇṭaḥ bhujākaṇṭau bhujākaṇṭāḥ
Vocativebhujākaṇṭa bhujākaṇṭau bhujākaṇṭāḥ
Accusativebhujākaṇṭam bhujākaṇṭau bhujākaṇṭān
Instrumentalbhujākaṇṭena bhujākaṇṭābhyām bhujākaṇṭaiḥ bhujākaṇṭebhiḥ
Dativebhujākaṇṭāya bhujākaṇṭābhyām bhujākaṇṭebhyaḥ
Ablativebhujākaṇṭāt bhujākaṇṭābhyām bhujākaṇṭebhyaḥ
Genitivebhujākaṇṭasya bhujākaṇṭayoḥ bhujākaṇṭānām
Locativebhujākaṇṭe bhujākaṇṭayoḥ bhujākaṇṭeṣu

Compound bhujākaṇṭa -

Adverb -bhujākaṇṭam -bhujākaṇṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria