Declension table of ?bhujāghāta

Deva

MasculineSingularDualPlural
Nominativebhujāghātaḥ bhujāghātau bhujāghātāḥ
Vocativebhujāghāta bhujāghātau bhujāghātāḥ
Accusativebhujāghātam bhujāghātau bhujāghātān
Instrumentalbhujāghātena bhujāghātābhyām bhujāghātaiḥ bhujāghātebhiḥ
Dativebhujāghātāya bhujāghātābhyām bhujāghātebhyaḥ
Ablativebhujāghātāt bhujāghātābhyām bhujāghātebhyaḥ
Genitivebhujāghātasya bhujāghātayoḥ bhujāghātānām
Locativebhujāghāte bhujāghātayoḥ bhujāghāteṣu

Compound bhujāghāta -

Adverb -bhujāghātam -bhujāghātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria