Declension table of ?bhujāṅka

Deva

MasculineSingularDualPlural
Nominativebhujāṅkaḥ bhujāṅkau bhujāṅkāḥ
Vocativebhujāṅka bhujāṅkau bhujāṅkāḥ
Accusativebhujāṅkam bhujāṅkau bhujāṅkān
Instrumentalbhujāṅkena bhujāṅkābhyām bhujāṅkaiḥ bhujāṅkebhiḥ
Dativebhujāṅkāya bhujāṅkābhyām bhujāṅkebhyaḥ
Ablativebhujāṅkāt bhujāṅkābhyām bhujāṅkebhyaḥ
Genitivebhujāṅkasya bhujāṅkayoḥ bhujāṅkānām
Locativebhujāṅke bhujāṅkayoḥ bhujāṅkeṣu

Compound bhujāṅka -

Adverb -bhujāṅkam -bhujāṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria