Declension table of ?bhujādala

Deva

MasculineSingularDualPlural
Nominativebhujādalaḥ bhujādalau bhujādalāḥ
Vocativebhujādala bhujādalau bhujādalāḥ
Accusativebhujādalam bhujādalau bhujādalān
Instrumentalbhujādalena bhujādalābhyām bhujādalaiḥ bhujādalebhiḥ
Dativebhujādalāya bhujādalābhyām bhujādalebhyaḥ
Ablativebhujādalāt bhujādalābhyām bhujādalebhyaḥ
Genitivebhujādalasya bhujādalayoḥ bhujādalānām
Locativebhujādale bhujādalayoḥ bhujādaleṣu

Compound bhujādala -

Adverb -bhujādalam -bhujādalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria