Declension table of ?bhujāṃsadeśa

Deva

MasculineSingularDualPlural
Nominativebhujāṃsadeśaḥ bhujāṃsadeśau bhujāṃsadeśāḥ
Vocativebhujāṃsadeśa bhujāṃsadeśau bhujāṃsadeśāḥ
Accusativebhujāṃsadeśam bhujāṃsadeśau bhujāṃsadeśān
Instrumentalbhujāṃsadeśena bhujāṃsadeśābhyām bhujāṃsadeśaiḥ bhujāṃsadeśebhiḥ
Dativebhujāṃsadeśāya bhujāṃsadeśābhyām bhujāṃsadeśebhyaḥ
Ablativebhujāṃsadeśāt bhujāṃsadeśābhyām bhujāṃsadeśebhyaḥ
Genitivebhujāṃsadeśasya bhujāṃsadeśayoḥ bhujāṃsadeśānām
Locativebhujāṃsadeśe bhujāṃsadeśayoḥ bhujāṃsadeśeṣu

Compound bhujāṃsadeśa -

Adverb -bhujāṃsadeśam -bhujāṃsadeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria