Declension table of ?bhujaṅgikā

Deva

FeminineSingularDualPlural
Nominativebhujaṅgikā bhujaṅgike bhujaṅgikāḥ
Vocativebhujaṅgike bhujaṅgike bhujaṅgikāḥ
Accusativebhujaṅgikām bhujaṅgike bhujaṅgikāḥ
Instrumentalbhujaṅgikayā bhujaṅgikābhyām bhujaṅgikābhiḥ
Dativebhujaṅgikāyai bhujaṅgikābhyām bhujaṅgikābhyaḥ
Ablativebhujaṅgikāyāḥ bhujaṅgikābhyām bhujaṅgikābhyaḥ
Genitivebhujaṅgikāyāḥ bhujaṅgikayoḥ bhujaṅgikānām
Locativebhujaṅgikāyām bhujaṅgikayoḥ bhujaṅgikāsu

Adverb -bhujaṅgikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria