Declension table of ?bhujaṅgī

Deva

FeminineSingularDualPlural
Nominativebhujaṅgī bhujaṅgyau bhujaṅgyaḥ
Vocativebhujaṅgi bhujaṅgyau bhujaṅgyaḥ
Accusativebhujaṅgīm bhujaṅgyau bhujaṅgīḥ
Instrumentalbhujaṅgyā bhujaṅgībhyām bhujaṅgībhiḥ
Dativebhujaṅgyai bhujaṅgībhyām bhujaṅgībhyaḥ
Ablativebhujaṅgyāḥ bhujaṅgībhyām bhujaṅgībhyaḥ
Genitivebhujaṅgyāḥ bhujaṅgyoḥ bhujaṅgīnām
Locativebhujaṅgyām bhujaṅgyoḥ bhujaṅgīṣu

Compound bhujaṅgi - bhujaṅgī -

Adverb -bhujaṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria