Declension table of ?bhujaṅgeśa

Deva

MasculineSingularDualPlural
Nominativebhujaṅgeśaḥ bhujaṅgeśau bhujaṅgeśāḥ
Vocativebhujaṅgeśa bhujaṅgeśau bhujaṅgeśāḥ
Accusativebhujaṅgeśam bhujaṅgeśau bhujaṅgeśān
Instrumentalbhujaṅgeśena bhujaṅgeśābhyām bhujaṅgeśaiḥ bhujaṅgeśebhiḥ
Dativebhujaṅgeśāya bhujaṅgeśābhyām bhujaṅgeśebhyaḥ
Ablativebhujaṅgeśāt bhujaṅgeśābhyām bhujaṅgeśebhyaḥ
Genitivebhujaṅgeśasya bhujaṅgeśayoḥ bhujaṅgeśānām
Locativebhujaṅgeśe bhujaṅgeśayoḥ bhujaṅgeśeṣu

Compound bhujaṅgeśa -

Adverb -bhujaṅgeśam -bhujaṅgeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria