Declension table of ?bhujaṅgaśiśu

Deva

MasculineSingularDualPlural
Nominativebhujaṅgaśiśuḥ bhujaṅgaśiśū bhujaṅgaśiśavaḥ
Vocativebhujaṅgaśiśo bhujaṅgaśiśū bhujaṅgaśiśavaḥ
Accusativebhujaṅgaśiśum bhujaṅgaśiśū bhujaṅgaśiśūn
Instrumentalbhujaṅgaśiśunā bhujaṅgaśiśubhyām bhujaṅgaśiśubhiḥ
Dativebhujaṅgaśiśave bhujaṅgaśiśubhyām bhujaṅgaśiśubhyaḥ
Ablativebhujaṅgaśiśoḥ bhujaṅgaśiśubhyām bhujaṅgaśiśubhyaḥ
Genitivebhujaṅgaśiśoḥ bhujaṅgaśiśvoḥ bhujaṅgaśiśūnām
Locativebhujaṅgaśiśau bhujaṅgaśiśvoḥ bhujaṅgaśiśuṣu

Compound bhujaṅgaśiśu -

Adverb -bhujaṅgaśiśu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria