Declension table of ?bhujaṅgastotra

Deva

NeuterSingularDualPlural
Nominativebhujaṅgastotram bhujaṅgastotre bhujaṅgastotrāṇi
Vocativebhujaṅgastotra bhujaṅgastotre bhujaṅgastotrāṇi
Accusativebhujaṅgastotram bhujaṅgastotre bhujaṅgastotrāṇi
Instrumentalbhujaṅgastotreṇa bhujaṅgastotrābhyām bhujaṅgastotraiḥ
Dativebhujaṅgastotrāya bhujaṅgastotrābhyām bhujaṅgastotrebhyaḥ
Ablativebhujaṅgastotrāt bhujaṅgastotrābhyām bhujaṅgastotrebhyaḥ
Genitivebhujaṅgastotrasya bhujaṅgastotrayoḥ bhujaṅgastotrāṇām
Locativebhujaṅgastotre bhujaṅgastotrayoḥ bhujaṅgastotreṣu

Compound bhujaṅgastotra -

Adverb -bhujaṅgastotram -bhujaṅgastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria