Declension table of bhujaṅgaprayāta

Deva

NeuterSingularDualPlural
Nominativebhujaṅgaprayātam bhujaṅgaprayāte bhujaṅgaprayātāni
Vocativebhujaṅgaprayāta bhujaṅgaprayāte bhujaṅgaprayātāni
Accusativebhujaṅgaprayātam bhujaṅgaprayāte bhujaṅgaprayātāni
Instrumentalbhujaṅgaprayātena bhujaṅgaprayātābhyām bhujaṅgaprayātaiḥ
Dativebhujaṅgaprayātāya bhujaṅgaprayātābhyām bhujaṅgaprayātebhyaḥ
Ablativebhujaṅgaprayātāt bhujaṅgaprayātābhyām bhujaṅgaprayātebhyaḥ
Genitivebhujaṅgaprayātasya bhujaṅgaprayātayoḥ bhujaṅgaprayātānām
Locativebhujaṅgaprayāte bhujaṅgaprayātayoḥ bhujaṅgaprayāteṣu

Compound bhujaṅgaprayāta -

Adverb -bhujaṅgaprayātam -bhujaṅgaprayātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria