Declension table of ?bhujaṅgapihitā

Deva

FeminineSingularDualPlural
Nominativebhujaṅgapihitā bhujaṅgapihite bhujaṅgapihitāḥ
Vocativebhujaṅgapihite bhujaṅgapihite bhujaṅgapihitāḥ
Accusativebhujaṅgapihitām bhujaṅgapihite bhujaṅgapihitāḥ
Instrumentalbhujaṅgapihitayā bhujaṅgapihitābhyām bhujaṅgapihitābhiḥ
Dativebhujaṅgapihitāyai bhujaṅgapihitābhyām bhujaṅgapihitābhyaḥ
Ablativebhujaṅgapihitāyāḥ bhujaṅgapihitābhyām bhujaṅgapihitābhyaḥ
Genitivebhujaṅgapihitāyāḥ bhujaṅgapihitayoḥ bhujaṅgapihitānām
Locativebhujaṅgapihitāyām bhujaṅgapihitayoḥ bhujaṅgapihitāsu

Adverb -bhujaṅgapihitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria