Declension table of ?bhujaṅgaparṇinī

Deva

FeminineSingularDualPlural
Nominativebhujaṅgaparṇinī bhujaṅgaparṇinyau bhujaṅgaparṇinyaḥ
Vocativebhujaṅgaparṇini bhujaṅgaparṇinyau bhujaṅgaparṇinyaḥ
Accusativebhujaṅgaparṇinīm bhujaṅgaparṇinyau bhujaṅgaparṇinīḥ
Instrumentalbhujaṅgaparṇinyā bhujaṅgaparṇinībhyām bhujaṅgaparṇinībhiḥ
Dativebhujaṅgaparṇinyai bhujaṅgaparṇinībhyām bhujaṅgaparṇinībhyaḥ
Ablativebhujaṅgaparṇinyāḥ bhujaṅgaparṇinībhyām bhujaṅgaparṇinībhyaḥ
Genitivebhujaṅgaparṇinyāḥ bhujaṅgaparṇinyoḥ bhujaṅgaparṇinīnām
Locativebhujaṅgaparṇinyām bhujaṅgaparṇinyoḥ bhujaṅgaparṇinīṣu

Compound bhujaṅgaparṇini - bhujaṅgaparṇinī -

Adverb -bhujaṅgaparṇini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria