Declension table of ?bhujaṅgamamayī

Deva

FeminineSingularDualPlural
Nominativebhujaṅgamamayī bhujaṅgamamayyau bhujaṅgamamayyaḥ
Vocativebhujaṅgamamayi bhujaṅgamamayyau bhujaṅgamamayyaḥ
Accusativebhujaṅgamamayīm bhujaṅgamamayyau bhujaṅgamamayīḥ
Instrumentalbhujaṅgamamayyā bhujaṅgamamayībhyām bhujaṅgamamayībhiḥ
Dativebhujaṅgamamayyai bhujaṅgamamayībhyām bhujaṅgamamayībhyaḥ
Ablativebhujaṅgamamayyāḥ bhujaṅgamamayībhyām bhujaṅgamamayībhyaḥ
Genitivebhujaṅgamamayyāḥ bhujaṅgamamayyoḥ bhujaṅgamamayīnām
Locativebhujaṅgamamayyām bhujaṅgamamayyoḥ bhujaṅgamamayīṣu

Compound bhujaṅgamamayi - bhujaṅgamamayī -

Adverb -bhujaṅgamamayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria