Declension table of ?bhujaṅgamamaya

Deva

NeuterSingularDualPlural
Nominativebhujaṅgamamayam bhujaṅgamamaye bhujaṅgamamayāni
Vocativebhujaṅgamamaya bhujaṅgamamaye bhujaṅgamamayāni
Accusativebhujaṅgamamayam bhujaṅgamamaye bhujaṅgamamayāni
Instrumentalbhujaṅgamamayena bhujaṅgamamayābhyām bhujaṅgamamayaiḥ
Dativebhujaṅgamamayāya bhujaṅgamamayābhyām bhujaṅgamamayebhyaḥ
Ablativebhujaṅgamamayāt bhujaṅgamamayābhyām bhujaṅgamamayebhyaḥ
Genitivebhujaṅgamamayasya bhujaṅgamamayayoḥ bhujaṅgamamayānām
Locativebhujaṅgamamaye bhujaṅgamamayayoḥ bhujaṅgamamayeṣu

Compound bhujaṅgamamaya -

Adverb -bhujaṅgamamayam -bhujaṅgamamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria