Declension table of ?bhujaṅgamā

Deva

FeminineSingularDualPlural
Nominativebhujaṅgamā bhujaṅgame bhujaṅgamāḥ
Vocativebhujaṅgame bhujaṅgame bhujaṅgamāḥ
Accusativebhujaṅgamām bhujaṅgame bhujaṅgamāḥ
Instrumentalbhujaṅgamayā bhujaṅgamābhyām bhujaṅgamābhiḥ
Dativebhujaṅgamāyai bhujaṅgamābhyām bhujaṅgamābhyaḥ
Ablativebhujaṅgamāyāḥ bhujaṅgamābhyām bhujaṅgamābhyaḥ
Genitivebhujaṅgamāyāḥ bhujaṅgamayoḥ bhujaṅgamānām
Locativebhujaṅgamāyām bhujaṅgamayoḥ bhujaṅgamāsu

Adverb -bhujaṅgamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria