Declension table of ?bhujaṅgajihvā

Deva

FeminineSingularDualPlural
Nominativebhujaṅgajihvā bhujaṅgajihve bhujaṅgajihvāḥ
Vocativebhujaṅgajihve bhujaṅgajihve bhujaṅgajihvāḥ
Accusativebhujaṅgajihvām bhujaṅgajihve bhujaṅgajihvāḥ
Instrumentalbhujaṅgajihvayā bhujaṅgajihvābhyām bhujaṅgajihvābhiḥ
Dativebhujaṅgajihvāyai bhujaṅgajihvābhyām bhujaṅgajihvābhyaḥ
Ablativebhujaṅgajihvāyāḥ bhujaṅgajihvābhyām bhujaṅgajihvābhyaḥ
Genitivebhujaṅgajihvāyāḥ bhujaṅgajihvayoḥ bhujaṅgajihvānām
Locativebhujaṅgajihvāyām bhujaṅgajihvayoḥ bhujaṅgajihvāsu

Adverb -bhujaṅgajihvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria