Declension table of ?bhujaṅgahan

Deva

MasculineSingularDualPlural
Nominativebhujaṅgahā bhujaṅgahanau bhujaṅgahanaḥ
Vocativebhujaṅgahan bhujaṅgahanau bhujaṅgahanaḥ
Accusativebhujaṅgahanam bhujaṅgahanau bhujaṅgaghnaḥ
Instrumentalbhujaṅgaghnā bhujaṅgahabhyām bhujaṅgahabhiḥ
Dativebhujaṅgaghne bhujaṅgahabhyām bhujaṅgahabhyaḥ
Ablativebhujaṅgaghnaḥ bhujaṅgahabhyām bhujaṅgahabhyaḥ
Genitivebhujaṅgaghnaḥ bhujaṅgaghnoḥ bhujaṅgaghnām
Locativebhujaṅgahani bhujaṅgaghni bhujaṅgaghnoḥ bhujaṅgahasu

Adverb -bhujaṅgahanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria